||Sundarakanda ||

|| Sarga 64||( Slokas in English)

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

sundarakāṇḍa.
atha catuṣṣaṣṭitamassargaḥ||

sugrīvēṇēva muktastu hr̥ṣṭō dadhimukhaḥ kapiḥ|
rāghavaṁ lakṣmaṇaṁ caiva sugrīvaṁ cā'bhyavādayat||1||

sa praṇamya ca sugrīvaṁ rāghavau ca mahābalau|
vānaraissahitaiḥ śūraiḥ divamēvōtpapāta ha||2||

sa yathaivā'gataḥ pūrvaṁ tathaiva tvaritaṁ gataḥ|
nipatya gaganādbhūmau tadvanaṁ pravivēśa ha||3||

sa praviṣṭō madhuvanaṁ dadarśa hariyūthapān|
vimadān utthitān sarvān mēhamānān madhūdakam||4||

sa tānupāgamadvīrō baddvā karapuṭāṁjalim|
uvāca vacanaṁ śla--kṣ-ṇa midaṁ hr̥ṣṭavadaṁgadam||5||

saumyarōṣō na kartavyō yadētatparivāritaṁ|
ajñānādrakṣibhiḥ krōdhāt bhavaṁtaḥ pratiṣēdhitāḥ||6||

yuvarājaḥ tvamīśaśca vanasyāsya mahābalaḥ|
maurkhāt pūrvaṁ kr̥tō dōṣaḥ taṁ bhavān kṣaṁtumarhati||7||

akhyātaṁ hi mayā gatvā pitr̥vyasya tavānagha|
ihōpayātaṁ sarvēṣāṁ ētēṣāṁ vanacāriṇām||8||

sa tva dāgamanaṁ śrutvā sahaibhirhariyūdhapaiḥ|
prahr̥ṣṭō natu ruṣṭō'sau vanaṁ śrutvā pradharṣitam||9||

prahr̥ṣṭō māṁ pitr̥vyastē sugrīvō vānarēśvaraḥ|
śīghraṁ prēṣaya sarvāṁ tān iti hōvāca pārthivaḥ||10||

śrutvā dadhimukhasyēdaṁ vacanaṁ śla–kṣa-ṇamaṅgadaḥ|
abravīttān hariśrēṣṭhō vākyaṁ vākya viśāradaḥ||11||

śaṁkēśrutō'yaṁ vr̥ttāṁtō rāmēṇa hariyuthapāḥ|
tat kṣaṇaṁ nēha na sthsātuṁ kr̥tē kāryē paraṁtapāḥ||12||

pītvā madhu yathākāmaṁ viśrāṁtā vanacāriṇaḥ|
kiṁ śēṣaṁ gamanaṁ tatra sugrīvō yatra mē guruḥ||13||

sarvē yathā māṁ vakṣyaṁtē samētya hariyūthapāḥ|
tathā'smi kartā kartavyē bhavadbhiḥ paravānaham||14||

nājñāpayitu mīśō'haṁ yuvarājō'smi yadyapi|
ayuktaṁ kr̥takarmāṇō yūyaṁ dharṣayituṁ mayā||15||

bruvataścāṁgadasyaivaṁ śrutvā vacanamavyayam|
prahr̥ṣṭō manasō vākyamidamūcurvanaukasaḥ||16||

ēvaṁ vakṣyati kō rājan prabhuḥ san vānararṣabha|
aiśvaryamadamattō hi sarvō'hamiti manyatē||17||

tava cēdaṁ susadr̥śaṁ vākyaṁ nānyasya kasyacit|
sannatirhi tavākhyāti bhaviṣyat śubhayōgyatām||18||

sarvē vayamapi prāptāḥ tatra gaṁtuṁ kr̥takṣaṇāḥ|
sa yatra harivīrāṇāṁ sugrīvaḥ patiravyayaḥ||19||

tvayā hyanuktaiḥ haribhirnaiva śakyaṁ padātpadam|
kvacit gaṁtuṁ hariśrēṣṭha brūmaḥ satyamidaṁ tu tē||20||

ēvaṁ tu vadatām śēṣāṁ aṅgadaḥ pratyuvāca ha|
bāḍhaṁ gaccāma ityuktā khaṁ utpēturmahābalāḥ||21||

utpataṁtamanūtpētuḥ sarvē tē hariyūthapāḥ|
kr̥tvākāśaṁ nirākāśaṁ yaṁtrōt kṣiptā ivācalāḥ||22||

tē'mbaraṁ sahasōtpatya vēgavaṁtaḥ plavaṅgamāḥ|
ninadaṁtō mahānādaṁ ghanā vātēritā yathā||23||

aṅgadē samanuprāptē sugrīvō vānarādhipaḥ|
uvāca śōkōpahataṁ rāmaṁ kamalalōcanam||24||

samāśvasihi bhadraṁ tē dr̥ṣṭā dēvī na saṁśayaḥ|
nāgaṁtu miha śakyaṁ taiḥ atītē samayē hi naḥ||25||

na matsakāśa māgacchēt kr̥tyē hi vinipātitē|
yuvarājō mahābāhuḥ plavatāṁ pravarō'ṅgadaḥ||26||

yadyapyakr̥takr̥tyānāṁ īdr̥śaḥ syādupakramaḥ|
bhavēt sa dīnavadanō bhrāṁta viplutamānasaḥ||27||

pitr̥paitāmahaṁ caitat pūrvakairabhirakṣitam|
na mē madhuvanaṁ hanyādahr̥ṣṭaḥ plavagēśvaraḥ||28||
kausalyā suprajā rāma samāśvasi hi suvrata|

dr̥ṣṭā dēvī na saṁdēhō na cānyēna hanūmatā||29||
na hyanyaḥ karmaṇō hētuḥ sādhanē'sya hanūmataḥ|

hanūmati hi siddhiśca matiśca matisattama||30||
vyavasāyaśca vīryaṁ ca sūryē tēja iva druvam|

jāṁbavānyatra nētāsyādaṁgadaśca balēśvaraḥ||31||
hanumāṁścāpyathiṣṭhātā na tasya gatiranyathā|

mābhūściṁtā samāyuktaḥ saṁpratyamitavikramaḥ||32||
tataḥ kilakilāśabdaṁ śuśrāvāsannamaṁbarē|
hanumatkarma dr̥ptānāṁ nardatāṁ kānanaukasām||33||
kiṣkiṁdhāmupayātānāṁ siddhiṁ kathayatā miva|

tataḥ śrutvā ninādaṁ taṁ kapīnāṁ kapisattamaḥ||34||
ayatāṁcitalāṁgūlaḥ sō'bhavaddr̥ṣṭamānasaḥ|

ajagmustē'pi harayō rāmadarśanakāṁkṣiṇaḥ||35||
aṅgadaṁ purataḥ kr̥tvā hanūmaṁtaṁ ca vānaram|

tē aṅgada pramukhāvīrāḥ prahr̥ṣṭāśca mudānvitaḥ||36||
nipēturharirājasya samīpē rāghavasya ca|

hanumāṁśca mahābāhuḥ praṇamya śirasā tataḥ||37||
niyatāmakṣatāṁ dēvīṁ rāghavāya nyavēdayat|

dr̥ṣṭā dēvīti hanumadvadanāt amr̥tōpamaṁ|
ākarṇya vacanaṁ rāmō harṣaṁāpa salakṣmaṇaḥ||38||

niścitārthaḥ tataḥ tasmin sugrīvaḥ pavanātmajē||
lakṣmaṇaḥ prītimān prītaṁ bahumanādavaikṣata|

prītyā ramamāṇō'tha rāghavaḥ paravīraha||
bahumānēna mahatā hanumaṁta mavaikṣatā||39||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṇḍē catuṣṣaṣṭitamassargaḥ||

||om tat sat||